Declension table of ?somadhāna

Deva

NeuterSingularDualPlural
Nominativesomadhānam somadhāne somadhānāni
Vocativesomadhāna somadhāne somadhānāni
Accusativesomadhānam somadhāne somadhānāni
Instrumentalsomadhānena somadhānābhyām somadhānaiḥ
Dativesomadhānāya somadhānābhyām somadhānebhyaḥ
Ablativesomadhānāt somadhānābhyām somadhānebhyaḥ
Genitivesomadhānasya somadhānayoḥ somadhānānām
Locativesomadhāne somadhānayoḥ somadhāneṣu

Compound somadhāna -

Adverb -somadhānam -somadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria