Declension table of ?somadevatā

Deva

FeminineSingularDualPlural
Nominativesomadevatā somadevate somadevatāḥ
Vocativesomadevate somadevate somadevatāḥ
Accusativesomadevatām somadevate somadevatāḥ
Instrumentalsomadevatayā somadevatābhyām somadevatābhiḥ
Dativesomadevatāyai somadevatābhyām somadevatābhyaḥ
Ablativesomadevatāyāḥ somadevatābhyām somadevatābhyaḥ
Genitivesomadevatāyāḥ somadevatayoḥ somadevatānām
Locativesomadevatāyām somadevatayoḥ somadevatāsu

Adverb -somadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria