Declension table of ?somadarśana

Deva

MasculineSingularDualPlural
Nominativesomadarśanaḥ somadarśanau somadarśanāḥ
Vocativesomadarśana somadarśanau somadarśanāḥ
Accusativesomadarśanam somadarśanau somadarśanān
Instrumentalsomadarśanena somadarśanābhyām somadarśanaiḥ somadarśanebhiḥ
Dativesomadarśanāya somadarśanābhyām somadarśanebhyaḥ
Ablativesomadarśanāt somadarśanābhyām somadarśanebhyaḥ
Genitivesomadarśanasya somadarśanayoḥ somadarśanānām
Locativesomadarśane somadarśanayoḥ somadarśaneṣu

Compound somadarśana -

Adverb -somadarśanam -somadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria