Declension table of ?somacandragaṇi

Deva

MasculineSingularDualPlural
Nominativesomacandragaṇiḥ somacandragaṇī somacandragaṇayaḥ
Vocativesomacandragaṇe somacandragaṇī somacandragaṇayaḥ
Accusativesomacandragaṇim somacandragaṇī somacandragaṇīn
Instrumentalsomacandragaṇinā somacandragaṇibhyām somacandragaṇibhiḥ
Dativesomacandragaṇaye somacandragaṇibhyām somacandragaṇibhyaḥ
Ablativesomacandragaṇeḥ somacandragaṇibhyām somacandragaṇibhyaḥ
Genitivesomacandragaṇeḥ somacandragaṇyoḥ somacandragaṇīnām
Locativesomacandragaṇau somacandragaṇyoḥ somacandragaṇiṣu

Compound somacandragaṇi -

Adverb -somacandragaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria