Declension table of ?somabhū

Deva

MasculineSingularDualPlural
Nominativesomabhūḥ somabhuvau somabhuvaḥ
Vocativesomabhūḥ somabhu somabhuvau somabhuvaḥ
Accusativesomabhuvam somabhuvau somabhuvaḥ
Instrumentalsomabhuvā somabhūbhyām somabhūbhiḥ
Dativesomabhuvai somabhuve somabhūbhyām somabhūbhyaḥ
Ablativesomabhuvāḥ somabhuvaḥ somabhūbhyām somabhūbhyaḥ
Genitivesomabhuvāḥ somabhuvaḥ somabhuvoḥ somabhūnām somabhuvām
Locativesomabhuvi somabhuvām somabhuvoḥ somabhūṣu

Compound somabhū -

Adverb -somabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria