Declension table of ?somabhujagāvalī

Deva

FeminineSingularDualPlural
Nominativesomabhujagāvalī somabhujagāvalyau somabhujagāvalyaḥ
Vocativesomabhujagāvali somabhujagāvalyau somabhujagāvalyaḥ
Accusativesomabhujagāvalīm somabhujagāvalyau somabhujagāvalīḥ
Instrumentalsomabhujagāvalyā somabhujagāvalībhyām somabhujagāvalībhiḥ
Dativesomabhujagāvalyai somabhujagāvalībhyām somabhujagāvalībhyaḥ
Ablativesomabhujagāvalyāḥ somabhujagāvalībhyām somabhujagāvalībhyaḥ
Genitivesomabhujagāvalyāḥ somabhujagāvalyoḥ somabhujagāvalīnām
Locativesomabhujagāvalyām somabhujagāvalyoḥ somabhujagāvalīṣu

Compound somabhujagāvali - somabhujagāvalī -

Adverb -somabhujagāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria