Declension table of ?somabhakṣaviveka

Deva

MasculineSingularDualPlural
Nominativesomabhakṣavivekaḥ somabhakṣavivekau somabhakṣavivekāḥ
Vocativesomabhakṣaviveka somabhakṣavivekau somabhakṣavivekāḥ
Accusativesomabhakṣavivekam somabhakṣavivekau somabhakṣavivekān
Instrumentalsomabhakṣavivekeṇa somabhakṣavivekābhyām somabhakṣavivekaiḥ somabhakṣavivekebhiḥ
Dativesomabhakṣavivekāya somabhakṣavivekābhyām somabhakṣavivekebhyaḥ
Ablativesomabhakṣavivekāt somabhakṣavivekābhyām somabhakṣavivekebhyaḥ
Genitivesomabhakṣavivekasya somabhakṣavivekayoḥ somabhakṣavivekāṇām
Locativesomabhakṣaviveke somabhakṣavivekayoḥ somabhakṣavivekeṣu

Compound somabhakṣaviveka -

Adverb -somabhakṣavivekam -somabhakṣavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria