Declension table of ?somabhakṣaprayoga

Deva

MasculineSingularDualPlural
Nominativesomabhakṣaprayogaḥ somabhakṣaprayogau somabhakṣaprayogāḥ
Vocativesomabhakṣaprayoga somabhakṣaprayogau somabhakṣaprayogāḥ
Accusativesomabhakṣaprayogam somabhakṣaprayogau somabhakṣaprayogān
Instrumentalsomabhakṣaprayogeṇa somabhakṣaprayogābhyām somabhakṣaprayogaiḥ somabhakṣaprayogebhiḥ
Dativesomabhakṣaprayogāya somabhakṣaprayogābhyām somabhakṣaprayogebhyaḥ
Ablativesomabhakṣaprayogāt somabhakṣaprayogābhyām somabhakṣaprayogebhyaḥ
Genitivesomabhakṣaprayogasya somabhakṣaprayogayoḥ somabhakṣaprayogāṇām
Locativesomabhakṣaprayoge somabhakṣaprayogayoḥ somabhakṣaprayogeṣu

Compound somabhakṣaprayoga -

Adverb -somabhakṣaprayogam -somabhakṣaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria