Declension table of ?somabhakṣa

Deva

MasculineSingularDualPlural
Nominativesomabhakṣaḥ somabhakṣau somabhakṣāḥ
Vocativesomabhakṣa somabhakṣau somabhakṣāḥ
Accusativesomabhakṣam somabhakṣau somabhakṣān
Instrumentalsomabhakṣeṇa somabhakṣābhyām somabhakṣaiḥ somabhakṣebhiḥ
Dativesomabhakṣāya somabhakṣābhyām somabhakṣebhyaḥ
Ablativesomabhakṣāt somabhakṣābhyām somabhakṣebhyaḥ
Genitivesomabhakṣasya somabhakṣayoḥ somabhakṣāṇām
Locativesomabhakṣe somabhakṣayoḥ somabhakṣeṣu

Compound somabhakṣa -

Adverb -somabhakṣam -somabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria