Declension table of ?somāśrama

Deva

MasculineSingularDualPlural
Nominativesomāśramaḥ somāśramau somāśramāḥ
Vocativesomāśrama somāśramau somāśramāḥ
Accusativesomāśramam somāśramau somāśramān
Instrumentalsomāśrameṇa somāśramābhyām somāśramaiḥ somāśramebhiḥ
Dativesomāśramāya somāśramābhyām somāśramebhyaḥ
Ablativesomāśramāt somāśramābhyām somāśramebhyaḥ
Genitivesomāśramasya somāśramayoḥ somāśramāṇām
Locativesomāśrame somāśramayoḥ somāśrameṣu

Compound somāśrama -

Adverb -somāśramam -somāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria