Declension table of ?somāvatī

Deva

FeminineSingularDualPlural
Nominativesomāvatī somāvatyau somāvatyaḥ
Vocativesomāvati somāvatyau somāvatyaḥ
Accusativesomāvatīm somāvatyau somāvatīḥ
Instrumentalsomāvatyā somāvatībhyām somāvatībhiḥ
Dativesomāvatyai somāvatībhyām somāvatībhyaḥ
Ablativesomāvatyāḥ somāvatībhyām somāvatībhyaḥ
Genitivesomāvatyāḥ somāvatyoḥ somāvatīnām
Locativesomāvatyām somāvatyoḥ somāvatīṣu

Compound somāvati - somāvatī -

Adverb -somāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria