Declension table of ?somāpūṣan

Deva

MasculineSingularDualPlural
Nominativesomāpūṣā somāpūṣāṇau somāpūṣāṇaḥ
Vocativesomāpūṣan somāpūṣāṇau somāpūṣāṇaḥ
Accusativesomāpūṣāṇam somāpūṣāṇau somāpūṣṇaḥ
Instrumentalsomāpūṣṇā somāpūṣabhyām somāpūṣabhiḥ
Dativesomāpūṣṇe somāpūṣabhyām somāpūṣabhyaḥ
Ablativesomāpūṣṇaḥ somāpūṣabhyām somāpūṣabhyaḥ
Genitivesomāpūṣṇaḥ somāpūṣṇoḥ somāpūṣṇām
Locativesomāpūṣṇi somāpūṣaṇi somāpūṣṇoḥ somāpūṣasu

Compound somāpūṣa -

Adverb -somāpūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria