Declension table of ?somānandanātha

Deva

MasculineSingularDualPlural
Nominativesomānandanāthaḥ somānandanāthau somānandanāthāḥ
Vocativesomānandanātha somānandanāthau somānandanāthāḥ
Accusativesomānandanātham somānandanāthau somānandanāthān
Instrumentalsomānandanāthena somānandanāthābhyām somānandanāthaiḥ somānandanāthebhiḥ
Dativesomānandanāthāya somānandanāthābhyām somānandanāthebhyaḥ
Ablativesomānandanāthāt somānandanāthābhyām somānandanāthebhyaḥ
Genitivesomānandanāthasya somānandanāthayoḥ somānandanāthānām
Locativesomānandanāthe somānandanāthayoḥ somānandanātheṣu

Compound somānandanātha -

Adverb -somānandanātham -somānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria