Declension table of ?somāhuta

Deva

NeuterSingularDualPlural
Nominativesomāhutam somāhute somāhutāni
Vocativesomāhuta somāhute somāhutāni
Accusativesomāhutam somāhute somāhutāni
Instrumentalsomāhutena somāhutābhyām somāhutaiḥ
Dativesomāhutāya somāhutābhyām somāhutebhyaḥ
Ablativesomāhutāt somāhutābhyām somāhutebhyaḥ
Genitivesomāhutasya somāhutayoḥ somāhutānām
Locativesomāhute somāhutayoḥ somāhuteṣu

Compound somāhuta -

Adverb -somāhutam -somāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria