Declension table of ?somāhuta

Deva

MasculineSingularDualPlural
Nominativesomāhutaḥ somāhutau somāhutāḥ
Vocativesomāhuta somāhutau somāhutāḥ
Accusativesomāhutam somāhutau somāhutān
Instrumentalsomāhutena somāhutābhyām somāhutaiḥ somāhutebhiḥ
Dativesomāhutāya somāhutābhyām somāhutebhyaḥ
Ablativesomāhutāt somāhutābhyām somāhutebhyaḥ
Genitivesomāhutasya somāhutayoḥ somāhutānām
Locativesomāhute somāhutayoḥ somāhuteṣu

Compound somāhuta -

Adverb -somāhutam -somāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria