Declension table of ?somāgniyajamāna

Deva

MasculineSingularDualPlural
Nominativesomāgniyajamānaḥ somāgniyajamānau somāgniyajamānāḥ
Vocativesomāgniyajamāna somāgniyajamānau somāgniyajamānāḥ
Accusativesomāgniyajamānam somāgniyajamānau somāgniyajamānān
Instrumentalsomāgniyajamānena somāgniyajamānābhyām somāgniyajamānaiḥ somāgniyajamānebhiḥ
Dativesomāgniyajamānāya somāgniyajamānābhyām somāgniyajamānebhyaḥ
Ablativesomāgniyajamānāt somāgniyajamānābhyām somāgniyajamānebhyaḥ
Genitivesomāgniyajamānasya somāgniyajamānayoḥ somāgniyajamānānām
Locativesomāgniyajamāne somāgniyajamānayoḥ somāgniyajamāneṣu

Compound somāgniyajamāna -

Adverb -somāgniyajamānam -somāgniyajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria