Declension table of ?somāgnīdhraprayoga

Deva

MasculineSingularDualPlural
Nominativesomāgnīdhraprayogaḥ somāgnīdhraprayogau somāgnīdhraprayogāḥ
Vocativesomāgnīdhraprayoga somāgnīdhraprayogau somāgnīdhraprayogāḥ
Accusativesomāgnīdhraprayogam somāgnīdhraprayogau somāgnīdhraprayogān
Instrumentalsomāgnīdhraprayogeṇa somāgnīdhraprayogābhyām somāgnīdhraprayogaiḥ somāgnīdhraprayogebhiḥ
Dativesomāgnīdhraprayogāya somāgnīdhraprayogābhyām somāgnīdhraprayogebhyaḥ
Ablativesomāgnīdhraprayogāt somāgnīdhraprayogābhyām somāgnīdhraprayogebhyaḥ
Genitivesomāgnīdhraprayogasya somāgnīdhraprayogayoḥ somāgnīdhraprayogāṇām
Locativesomāgnīdhraprayoge somāgnīdhraprayogayoḥ somāgnīdhraprayogeṣu

Compound somāgnīdhraprayoga -

Adverb -somāgnīdhraprayogam -somāgnīdhraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria