Declension table of ?somāṅgapānakārikā

Deva

FeminineSingularDualPlural
Nominativesomāṅgapānakārikā somāṅgapānakārike somāṅgapānakārikāḥ
Vocativesomāṅgapānakārike somāṅgapānakārike somāṅgapānakārikāḥ
Accusativesomāṅgapānakārikām somāṅgapānakārike somāṅgapānakārikāḥ
Instrumentalsomāṅgapānakārikayā somāṅgapānakārikābhyām somāṅgapānakārikābhiḥ
Dativesomāṅgapānakārikāyai somāṅgapānakārikābhyām somāṅgapānakārikābhyaḥ
Ablativesomāṅgapānakārikāyāḥ somāṅgapānakārikābhyām somāṅgapānakārikābhyaḥ
Genitivesomāṅgapānakārikāyāḥ somāṅgapānakārikayoḥ somāṅgapānakārikāṇām
Locativesomāṅgapānakārikāyām somāṅgapānakārikayoḥ somāṅgapānakārikāsu

Adverb -somāṅgapānakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria