Declension table of ?somāṅga

Deva

NeuterSingularDualPlural
Nominativesomāṅgam somāṅge somāṅgāni
Vocativesomāṅga somāṅge somāṅgāni
Accusativesomāṅgam somāṅge somāṅgāni
Instrumentalsomāṅgena somāṅgābhyām somāṅgaiḥ
Dativesomāṅgāya somāṅgābhyām somāṅgebhyaḥ
Ablativesomāṅgāt somāṅgābhyām somāṅgebhyaḥ
Genitivesomāṅgasya somāṅgayoḥ somāṅgānām
Locativesomāṅge somāṅgayoḥ somāṅgeṣu

Compound somāṅga -

Adverb -somāṅgam -somāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria