Declension table of ?somādhvaryava

Deva

NeuterSingularDualPlural
Nominativesomādhvaryavam somādhvaryave somādhvaryavāṇi
Vocativesomādhvaryava somādhvaryave somādhvaryavāṇi
Accusativesomādhvaryavam somādhvaryave somādhvaryavāṇi
Instrumentalsomādhvaryaveṇa somādhvaryavābhyām somādhvaryavaiḥ
Dativesomādhvaryavāya somādhvaryavābhyām somādhvaryavebhyaḥ
Ablativesomādhvaryavāt somādhvaryavābhyām somādhvaryavebhyaḥ
Genitivesomādhvaryavasya somādhvaryavayoḥ somādhvaryavāṇām
Locativesomādhvaryave somādhvaryavayoḥ somādhvaryaveṣu

Compound somādhvaryava -

Adverb -somādhvaryavam -somādhvaryavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria