Declension table of ?somād

Deva

NeuterSingularDualPlural
Nominativesomāt somādī somāndi
Vocativesomāt somādī somāndi
Accusativesomāt somādī somāndi
Instrumentalsomādā somādbhyām somādbhiḥ
Dativesomāde somādbhyām somādbhyaḥ
Ablativesomādaḥ somādbhyām somādbhyaḥ
Genitivesomādaḥ somādoḥ somādām
Locativesomādi somādoḥ somātsu

Compound somāt -

Adverb -somāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria