Declension table of ?somābhiṣiktā

Deva

FeminineSingularDualPlural
Nominativesomābhiṣiktā somābhiṣikte somābhiṣiktāḥ
Vocativesomābhiṣikte somābhiṣikte somābhiṣiktāḥ
Accusativesomābhiṣiktām somābhiṣikte somābhiṣiktāḥ
Instrumentalsomābhiṣiktayā somābhiṣiktābhyām somābhiṣiktābhiḥ
Dativesomābhiṣiktāyai somābhiṣiktābhyām somābhiṣiktābhyaḥ
Ablativesomābhiṣiktāyāḥ somābhiṣiktābhyām somābhiṣiktābhyaḥ
Genitivesomābhiṣiktāyāḥ somābhiṣiktayoḥ somābhiṣiktānām
Locativesomābhiṣiktāyām somābhiṣiktayoḥ somābhiṣiktāsu

Adverb -somābhiṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria