Declension table of ?somābha

Deva

NeuterSingularDualPlural
Nominativesomābham somābhe somābhāni
Vocativesomābha somābhe somābhāni
Accusativesomābham somābhe somābhāni
Instrumentalsomābhena somābhābhyām somābhaiḥ
Dativesomābhāya somābhābhyām somābhebhyaḥ
Ablativesomābhāt somābhābhyām somābhebhyaḥ
Genitivesomābhasya somābhayoḥ somābhānām
Locativesomābhe somābhayoḥ somābheṣu

Compound somābha -

Adverb -somābham -somābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria