Declension table of ?somāṣṭamī

Deva

FeminineSingularDualPlural
Nominativesomāṣṭamī somāṣṭamyau somāṣṭamyaḥ
Vocativesomāṣṭami somāṣṭamyau somāṣṭamyaḥ
Accusativesomāṣṭamīm somāṣṭamyau somāṣṭamīḥ
Instrumentalsomāṣṭamyā somāṣṭamībhyām somāṣṭamībhiḥ
Dativesomāṣṭamyai somāṣṭamībhyām somāṣṭamībhyaḥ
Ablativesomāṣṭamyāḥ somāṣṭamībhyām somāṣṭamībhyaḥ
Genitivesomāṣṭamyāḥ somāṣṭamyoḥ somāṣṭamīnām
Locativesomāṣṭamyām somāṣṭamyoḥ somāṣṭamīṣu

Compound somāṣṭami - somāṣṭamī -

Adverb -somāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria