Declension table of ?solluṇṭhavacana

Deva

NeuterSingularDualPlural
Nominativesolluṇṭhavacanam solluṇṭhavacane solluṇṭhavacanāni
Vocativesolluṇṭhavacana solluṇṭhavacane solluṇṭhavacanāni
Accusativesolluṇṭhavacanam solluṇṭhavacane solluṇṭhavacanāni
Instrumentalsolluṇṭhavacanena solluṇṭhavacanābhyām solluṇṭhavacanaiḥ
Dativesolluṇṭhavacanāya solluṇṭhavacanābhyām solluṇṭhavacanebhyaḥ
Ablativesolluṇṭhavacanāt solluṇṭhavacanābhyām solluṇṭhavacanebhyaḥ
Genitivesolluṇṭhavacanasya solluṇṭhavacanayoḥ solluṇṭhavacanānām
Locativesolluṇṭhavacane solluṇṭhavacanayoḥ solluṇṭhavacaneṣu

Compound solluṇṭhavacana -

Adverb -solluṇṭhavacanam -solluṇṭhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria