Declension table of ?solluṇṭhanā

Deva

FeminineSingularDualPlural
Nominativesolluṇṭhanā solluṇṭhane solluṇṭhanāḥ
Vocativesolluṇṭhane solluṇṭhane solluṇṭhanāḥ
Accusativesolluṇṭhanām solluṇṭhane solluṇṭhanāḥ
Instrumentalsolluṇṭhanayā solluṇṭhanābhyām solluṇṭhanābhiḥ
Dativesolluṇṭhanāyai solluṇṭhanābhyām solluṇṭhanābhyaḥ
Ablativesolluṇṭhanāyāḥ solluṇṭhanābhyām solluṇṭhanābhyaḥ
Genitivesolluṇṭhanāyāḥ solluṇṭhanayoḥ solluṇṭhanānām
Locativesolluṇṭhanāyām solluṇṭhanayoḥ solluṇṭhanāsu

Adverb -solluṇṭhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria