Declension table of solluṇṭhanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | solluṇṭhanā | solluṇṭhane | solluṇṭhanāḥ |
Vocative | solluṇṭhane | solluṇṭhane | solluṇṭhanāḥ |
Accusative | solluṇṭhanām | solluṇṭhane | solluṇṭhanāḥ |
Instrumental | solluṇṭhanayā | solluṇṭhanābhyām | solluṇṭhanābhiḥ |
Dative | solluṇṭhanāyai | solluṇṭhanābhyām | solluṇṭhanābhyaḥ |
Ablative | solluṇṭhanāyāḥ | solluṇṭhanābhyām | solluṇṭhanābhyaḥ |
Genitive | solluṇṭhanāyāḥ | solluṇṭhanayoḥ | solluṇṭhanānām |
Locative | solluṇṭhanāyām | solluṇṭhanayoḥ | solluṇṭhanāsu |