Declension table of solluṇṭhabhāṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | solluṇṭhabhāṣitam | solluṇṭhabhāṣite | solluṇṭhabhāṣitāni |
Vocative | solluṇṭhabhāṣita | solluṇṭhabhāṣite | solluṇṭhabhāṣitāni |
Accusative | solluṇṭhabhāṣitam | solluṇṭhabhāṣite | solluṇṭhabhāṣitāni |
Instrumental | solluṇṭhabhāṣitena | solluṇṭhabhāṣitābhyām | solluṇṭhabhāṣitaiḥ |
Dative | solluṇṭhabhāṣitāya | solluṇṭhabhāṣitābhyām | solluṇṭhabhāṣitebhyaḥ |
Ablative | solluṇṭhabhāṣitāt | solluṇṭhabhāṣitābhyām | solluṇṭhabhāṣitebhyaḥ |
Genitive | solluṇṭhabhāṣitasya | solluṇṭhabhāṣitayoḥ | solluṇṭhabhāṣitānām |
Locative | solluṇṭhabhāṣite | solluṇṭhabhāṣitayoḥ | solluṇṭhabhāṣiteṣu |