Declension table of ?solluṇṭhabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativesolluṇṭhabhāṣaṇam solluṇṭhabhāṣaṇe solluṇṭhabhāṣaṇāni
Vocativesolluṇṭhabhāṣaṇa solluṇṭhabhāṣaṇe solluṇṭhabhāṣaṇāni
Accusativesolluṇṭhabhāṣaṇam solluṇṭhabhāṣaṇe solluṇṭhabhāṣaṇāni
Instrumentalsolluṇṭhabhāṣaṇena solluṇṭhabhāṣaṇābhyām solluṇṭhabhāṣaṇaiḥ
Dativesolluṇṭhabhāṣaṇāya solluṇṭhabhāṣaṇābhyām solluṇṭhabhāṣaṇebhyaḥ
Ablativesolluṇṭhabhāṣaṇāt solluṇṭhabhāṣaṇābhyām solluṇṭhabhāṣaṇebhyaḥ
Genitivesolluṇṭhabhāṣaṇasya solluṇṭhabhāṣaṇayoḥ solluṇṭhabhāṣaṇānām
Locativesolluṇṭhabhāṣaṇe solluṇṭhabhāṣaṇayoḥ solluṇṭhabhāṣaṇeṣu

Compound solluṇṭhabhāṣaṇa -

Adverb -solluṇṭhabhāṣaṇam -solluṇṭhabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria