Declension table of ?solluṇṭhā

Deva

FeminineSingularDualPlural
Nominativesolluṇṭhā solluṇṭhe solluṇṭhāḥ
Vocativesolluṇṭhe solluṇṭhe solluṇṭhāḥ
Accusativesolluṇṭhām solluṇṭhe solluṇṭhāḥ
Instrumentalsolluṇṭhayā solluṇṭhābhyām solluṇṭhābhiḥ
Dativesolluṇṭhāyai solluṇṭhābhyām solluṇṭhābhyaḥ
Ablativesolluṇṭhāyāḥ solluṇṭhābhyām solluṇṭhābhyaḥ
Genitivesolluṇṭhāyāḥ solluṇṭhayoḥ solluṇṭhānām
Locativesolluṇṭhāyām solluṇṭhayoḥ solluṇṭhāsu

Adverb -solluṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria