Declension table of ?soddhāravibhāgin

Deva

MasculineSingularDualPlural
Nominativesoddhāravibhāgī soddhāravibhāgiṇau soddhāravibhāgiṇaḥ
Vocativesoddhāravibhāgin soddhāravibhāgiṇau soddhāravibhāgiṇaḥ
Accusativesoddhāravibhāgiṇam soddhāravibhāgiṇau soddhāravibhāgiṇaḥ
Instrumentalsoddhāravibhāgiṇā soddhāravibhāgibhyām soddhāravibhāgibhiḥ
Dativesoddhāravibhāgiṇe soddhāravibhāgibhyām soddhāravibhāgibhyaḥ
Ablativesoddhāravibhāgiṇaḥ soddhāravibhāgibhyām soddhāravibhāgibhyaḥ
Genitivesoddhāravibhāgiṇaḥ soddhāravibhāgiṇoḥ soddhāravibhāgiṇām
Locativesoddhāravibhāgiṇi soddhāravibhāgiṇoḥ soddhāravibhāgiṣu

Compound soddhāravibhāgi -

Adverb -soddhāravibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria