Declension table of ?soddhāra

Deva

NeuterSingularDualPlural
Nominativesoddhāram soddhāre soddhārāṇi
Vocativesoddhāra soddhāre soddhārāṇi
Accusativesoddhāram soddhāre soddhārāṇi
Instrumentalsoddhāreṇa soddhārābhyām soddhāraiḥ
Dativesoddhārāya soddhārābhyām soddhārebhyaḥ
Ablativesoddhārāt soddhārābhyām soddhārebhyaḥ
Genitivesoddhārasya soddhārayoḥ soddhārāṇām
Locativesoddhāre soddhārayoḥ soddhāreṣu

Compound soddhāra -

Adverb -soddhāram -soddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria