Declension table of ?socchvāsatva

Deva

NeuterSingularDualPlural
Nominativesocchvāsatvam socchvāsatve socchvāsatvāni
Vocativesocchvāsatva socchvāsatve socchvāsatvāni
Accusativesocchvāsatvam socchvāsatve socchvāsatvāni
Instrumentalsocchvāsatvena socchvāsatvābhyām socchvāsatvaiḥ
Dativesocchvāsatvāya socchvāsatvābhyām socchvāsatvebhyaḥ
Ablativesocchvāsatvāt socchvāsatvābhyām socchvāsatvebhyaḥ
Genitivesocchvāsatvasya socchvāsatvayoḥ socchvāsatvānām
Locativesocchvāsatve socchvāsatvayoḥ socchvāsatveṣu

Compound socchvāsatva -

Adverb -socchvāsatvam -socchvāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria