Declension table of ?soṣyantīsavana

Deva

NeuterSingularDualPlural
Nominativesoṣyantīsavanam soṣyantīsavane soṣyantīsavanāni
Vocativesoṣyantīsavana soṣyantīsavane soṣyantīsavanāni
Accusativesoṣyantīsavanam soṣyantīsavane soṣyantīsavanāni
Instrumentalsoṣyantīsavanena soṣyantīsavanābhyām soṣyantīsavanaiḥ
Dativesoṣyantīsavanāya soṣyantīsavanābhyām soṣyantīsavanebhyaḥ
Ablativesoṣyantīsavanāt soṣyantīsavanābhyām soṣyantīsavanebhyaḥ
Genitivesoṣyantīsavanasya soṣyantīsavanayoḥ soṣyantīsavanānām
Locativesoṣyantīsavane soṣyantīsavanayoḥ soṣyantīsavaneṣu

Compound soṣyantīsavana -

Adverb -soṣyantīsavanam -soṣyantīsavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria