Declension table of ?soṣmavatā

Deva

FeminineSingularDualPlural
Nominativesoṣmavatā soṣmavate soṣmavatāḥ
Vocativesoṣmavate soṣmavate soṣmavatāḥ
Accusativesoṣmavatām soṣmavate soṣmavatāḥ
Instrumentalsoṣmavatayā soṣmavatābhyām soṣmavatābhiḥ
Dativesoṣmavatāyai soṣmavatābhyām soṣmavatābhyaḥ
Ablativesoṣmavatāyāḥ soṣmavatābhyām soṣmavatābhyaḥ
Genitivesoṣmavatāyāḥ soṣmavatayoḥ soṣmavatānām
Locativesoṣmavatāyām soṣmavatayoḥ soṣmavatāsu

Adverb -soṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria