Declension table of ?soṣmavat

Deva

MasculineSingularDualPlural
Nominativesoṣmavān soṣmavantau soṣmavantaḥ
Vocativesoṣmavan soṣmavantau soṣmavantaḥ
Accusativesoṣmavantam soṣmavantau soṣmavataḥ
Instrumentalsoṣmavatā soṣmavadbhyām soṣmavadbhiḥ
Dativesoṣmavate soṣmavadbhyām soṣmavadbhyaḥ
Ablativesoṣmavataḥ soṣmavadbhyām soṣmavadbhyaḥ
Genitivesoṣmavataḥ soṣmavatoḥ soṣmavatām
Locativesoṣmavati soṣmavatoḥ soṣmavatsu

Compound soṣmavat -

Adverb -soṣmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria