Declension table of ?soṣṭrika

Deva

MasculineSingularDualPlural
Nominativesoṣṭrikaḥ soṣṭrikau soṣṭrikāḥ
Vocativesoṣṭrika soṣṭrikau soṣṭrikāḥ
Accusativesoṣṭrikam soṣṭrikau soṣṭrikān
Instrumentalsoṣṭrikeṇa soṣṭrikābhyām soṣṭrikaiḥ soṣṭrikebhiḥ
Dativesoṣṭrikāya soṣṭrikābhyām soṣṭrikebhyaḥ
Ablativesoṣṭrikāt soṣṭrikābhyām soṣṭrikebhyaḥ
Genitivesoṣṭrikasya soṣṭrikayoḥ soṣṭrikāṇām
Locativesoṣṭrike soṣṭrikayoḥ soṣṭrikeṣu

Compound soṣṭrika -

Adverb -soṣṭrikam -soṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria