Declension table of ?soḍhavat

Deva

NeuterSingularDualPlural
Nominativesoḍhavat soḍhavantī soḍhavatī soḍhavanti
Vocativesoḍhavat soḍhavantī soḍhavatī soḍhavanti
Accusativesoḍhavat soḍhavantī soḍhavatī soḍhavanti
Instrumentalsoḍhavatā soḍhavadbhyām soḍhavadbhiḥ
Dativesoḍhavate soḍhavadbhyām soḍhavadbhyaḥ
Ablativesoḍhavataḥ soḍhavadbhyām soḍhavadbhyaḥ
Genitivesoḍhavataḥ soḍhavatoḥ soḍhavatām
Locativesoḍhavati soḍhavatoḥ soḍhavatsu

Adverb -soḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria