Declension table of ?soḍhavat

Deva

MasculineSingularDualPlural
Nominativesoḍhavān soḍhavantau soḍhavantaḥ
Vocativesoḍhavan soḍhavantau soḍhavantaḥ
Accusativesoḍhavantam soḍhavantau soḍhavataḥ
Instrumentalsoḍhavatā soḍhavadbhyām soḍhavadbhiḥ
Dativesoḍhavate soḍhavadbhyām soḍhavadbhyaḥ
Ablativesoḍhavataḥ soḍhavadbhyām soḍhavadbhyaḥ
Genitivesoḍhavataḥ soḍhavatoḥ soḍhavatām
Locativesoḍhavati soḍhavatoḥ soḍhavatsu

Compound soḍhavat -

Adverb -soḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria