Declension table of ?snutā

Deva

FeminineSingularDualPlural
Nominativesnutā snute snutāḥ
Vocativesnute snute snutāḥ
Accusativesnutām snute snutāḥ
Instrumentalsnutayā snutābhyām snutābhiḥ
Dativesnutāyai snutābhyām snutābhyaḥ
Ablativesnutāyāḥ snutābhyām snutābhyaḥ
Genitivesnutāyāḥ snutayoḥ snutānām
Locativesnutāyām snutayoḥ snutāsu

Adverb -snutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria