Declension table of ?snuhī

Deva

FeminineSingularDualPlural
Nominativesnuhī snuhyau snuhyaḥ
Vocativesnuhi snuhyau snuhyaḥ
Accusativesnuhīm snuhyau snuhīḥ
Instrumentalsnuhyā snuhībhyām snuhībhiḥ
Dativesnuhyai snuhībhyām snuhībhyaḥ
Ablativesnuhyāḥ snuhībhyām snuhībhyaḥ
Genitivesnuhyāḥ snuhyoḥ snuhīnām
Locativesnuhyām snuhyoḥ snuhīṣu

Compound snuhi - snuhī -

Adverb -snuhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria