Declension table of ?snuṣāgā

Deva

FeminineSingularDualPlural
Nominativesnuṣāgā snuṣāge snuṣāgāḥ
Vocativesnuṣāge snuṣāge snuṣāgāḥ
Accusativesnuṣāgām snuṣāge snuṣāgāḥ
Instrumentalsnuṣāgayā snuṣāgābhyām snuṣāgābhiḥ
Dativesnuṣāgāyai snuṣāgābhyām snuṣāgābhyaḥ
Ablativesnuṣāgāyāḥ snuṣāgābhyām snuṣāgābhyaḥ
Genitivesnuṣāgāyāḥ snuṣāgayoḥ snuṣāgāṇām
Locativesnuṣāgāyām snuṣāgayoḥ snuṣāgāsu

Adverb -snuṣāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria