Declension table of ?snuṣāga

Deva

NeuterSingularDualPlural
Nominativesnuṣāgam snuṣāge snuṣāgāṇi
Vocativesnuṣāga snuṣāge snuṣāgāṇi
Accusativesnuṣāgam snuṣāge snuṣāgāṇi
Instrumentalsnuṣāgeṇa snuṣāgābhyām snuṣāgaiḥ
Dativesnuṣāgāya snuṣāgābhyām snuṣāgebhyaḥ
Ablativesnuṣāgāt snuṣāgābhyām snuṣāgebhyaḥ
Genitivesnuṣāgasya snuṣāgayoḥ snuṣāgāṇām
Locativesnuṣāge snuṣāgayoḥ snuṣāgeṣu

Compound snuṣāga -

Adverb -snuṣāgam -snuṣāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria