Declension table of ?snuṣāga

Deva

MasculineSingularDualPlural
Nominativesnuṣāgaḥ snuṣāgau snuṣāgāḥ
Vocativesnuṣāga snuṣāgau snuṣāgāḥ
Accusativesnuṣāgam snuṣāgau snuṣāgān
Instrumentalsnuṣāgeṇa snuṣāgābhyām snuṣāgaiḥ snuṣāgebhiḥ
Dativesnuṣāgāya snuṣāgābhyām snuṣāgebhyaḥ
Ablativesnuṣāgāt snuṣāgābhyām snuṣāgebhyaḥ
Genitivesnuṣāgasya snuṣāgayoḥ snuṣāgāṇām
Locativesnuṣāge snuṣāgayoḥ snuṣāgeṣu

Compound snuṣāga -

Adverb -snuṣāgam -snuṣāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria