Declension table of ?snigdhatva

Deva

NeuterSingularDualPlural
Nominativesnigdhatvam snigdhatve snigdhatvāni
Vocativesnigdhatva snigdhatve snigdhatvāni
Accusativesnigdhatvam snigdhatve snigdhatvāni
Instrumentalsnigdhatvena snigdhatvābhyām snigdhatvaiḥ
Dativesnigdhatvāya snigdhatvābhyām snigdhatvebhyaḥ
Ablativesnigdhatvāt snigdhatvābhyām snigdhatvebhyaḥ
Genitivesnigdhatvasya snigdhatvayoḥ snigdhatvānām
Locativesnigdhatve snigdhatvayoḥ snigdhatveṣu

Compound snigdhatva -

Adverb -snigdhatvam -snigdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria