Declension table of ?snigdhatama

Deva

MasculineSingularDualPlural
Nominativesnigdhatamaḥ snigdhatamau snigdhatamāḥ
Vocativesnigdhatama snigdhatamau snigdhatamāḥ
Accusativesnigdhatamam snigdhatamau snigdhatamān
Instrumentalsnigdhatamena snigdhatamābhyām snigdhatamaiḥ snigdhatamebhiḥ
Dativesnigdhatamāya snigdhatamābhyām snigdhatamebhyaḥ
Ablativesnigdhatamāt snigdhatamābhyām snigdhatamebhyaḥ
Genitivesnigdhatamasya snigdhatamayoḥ snigdhatamānām
Locativesnigdhatame snigdhatamayoḥ snigdhatameṣu

Compound snigdhatama -

Adverb -snigdhatamam -snigdhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria