Declension table of ?snigdhatā

Deva

FeminineSingularDualPlural
Nominativesnigdhatā snigdhate snigdhatāḥ
Vocativesnigdhate snigdhate snigdhatāḥ
Accusativesnigdhatām snigdhate snigdhatāḥ
Instrumentalsnigdhatayā snigdhatābhyām snigdhatābhiḥ
Dativesnigdhatāyai snigdhatābhyām snigdhatābhyaḥ
Ablativesnigdhatāyāḥ snigdhatābhyām snigdhatābhyaḥ
Genitivesnigdhatāyāḥ snigdhatayoḥ snigdhatānām
Locativesnigdhatāyām snigdhatayoḥ snigdhatāsu

Adverb -snigdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria