Declension table of ?snigdhataṇḍula

Deva

MasculineSingularDualPlural
Nominativesnigdhataṇḍulaḥ snigdhataṇḍulau snigdhataṇḍulāḥ
Vocativesnigdhataṇḍula snigdhataṇḍulau snigdhataṇḍulāḥ
Accusativesnigdhataṇḍulam snigdhataṇḍulau snigdhataṇḍulān
Instrumentalsnigdhataṇḍulena snigdhataṇḍulābhyām snigdhataṇḍulaiḥ snigdhataṇḍulebhiḥ
Dativesnigdhataṇḍulāya snigdhataṇḍulābhyām snigdhataṇḍulebhyaḥ
Ablativesnigdhataṇḍulāt snigdhataṇḍulābhyām snigdhataṇḍulebhyaḥ
Genitivesnigdhataṇḍulasya snigdhataṇḍulayoḥ snigdhataṇḍulānām
Locativesnigdhataṇḍule snigdhataṇḍulayoḥ snigdhataṇḍuleṣu

Compound snigdhataṇḍula -

Adverb -snigdhataṇḍulam -snigdhataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria