Declension table of ?snigdhapiṇḍītaka

Deva

MasculineSingularDualPlural
Nominativesnigdhapiṇḍītakaḥ snigdhapiṇḍītakau snigdhapiṇḍītakāḥ
Vocativesnigdhapiṇḍītaka snigdhapiṇḍītakau snigdhapiṇḍītakāḥ
Accusativesnigdhapiṇḍītakam snigdhapiṇḍītakau snigdhapiṇḍītakān
Instrumentalsnigdhapiṇḍītakena snigdhapiṇḍītakābhyām snigdhapiṇḍītakaiḥ snigdhapiṇḍītakebhiḥ
Dativesnigdhapiṇḍītakāya snigdhapiṇḍītakābhyām snigdhapiṇḍītakebhyaḥ
Ablativesnigdhapiṇḍītakāt snigdhapiṇḍītakābhyām snigdhapiṇḍītakebhyaḥ
Genitivesnigdhapiṇḍītakasya snigdhapiṇḍītakayoḥ snigdhapiṇḍītakānām
Locativesnigdhapiṇḍītake snigdhapiṇḍītakayoḥ snigdhapiṇḍītakeṣu

Compound snigdhapiṇḍītaka -

Adverb -snigdhapiṇḍītakam -snigdhapiṇḍītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria