Declension table of ?snigdhakeśatā

Deva

FeminineSingularDualPlural
Nominativesnigdhakeśatā snigdhakeśate snigdhakeśatāḥ
Vocativesnigdhakeśate snigdhakeśate snigdhakeśatāḥ
Accusativesnigdhakeśatām snigdhakeśate snigdhakeśatāḥ
Instrumentalsnigdhakeśatayā snigdhakeśatābhyām snigdhakeśatābhiḥ
Dativesnigdhakeśatāyai snigdhakeśatābhyām snigdhakeśatābhyaḥ
Ablativesnigdhakeśatāyāḥ snigdhakeśatābhyām snigdhakeśatābhyaḥ
Genitivesnigdhakeśatāyāḥ snigdhakeśatayoḥ snigdhakeśatānām
Locativesnigdhakeśatāyām snigdhakeśatayoḥ snigdhakeśatāsu

Adverb -snigdhakeśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria