Declension table of ?snigdhadala

Deva

MasculineSingularDualPlural
Nominativesnigdhadalaḥ snigdhadalau snigdhadalāḥ
Vocativesnigdhadala snigdhadalau snigdhadalāḥ
Accusativesnigdhadalam snigdhadalau snigdhadalān
Instrumentalsnigdhadalena snigdhadalābhyām snigdhadalaiḥ snigdhadalebhiḥ
Dativesnigdhadalāya snigdhadalābhyām snigdhadalebhyaḥ
Ablativesnigdhadalāt snigdhadalābhyām snigdhadalebhyaḥ
Genitivesnigdhadalasya snigdhadalayoḥ snigdhadalānām
Locativesnigdhadale snigdhadalayoḥ snigdhadaleṣu

Compound snigdhadala -

Adverb -snigdhadalam -snigdhadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria